No. 54 – PRASAT KANDOL DOM (NORTH) INSCRIPTION OF INDRAVARMAN

Prasat kandol dom is situated about 330 yards to the west of the outer walls of Prah-Ko in te province of Sutnikom.

The inscription contains 48 verses in Sanskrit (metre Shlokas) and 49 lines in Khmer. Very little remains of the first nine verses which contained the invocation. Then follows the eulogy of king Indravarman (vv 10-28) whose orders were obeyed by the kings of China, Champa and Yavadipa (v-20). Next we have the eulogy of Sivasoma, the guru of the king Indravarman and the author of the inscription (29-42 verses). He was the grandson of king Jayendradhipativarma, who was the maternal uncle of the king JayavarmanII (v- 30). Sivasoma is said to have studied the Shastras at the feet Bhagavan Shankara. Presumably the great scholar of India of that name. Sivasoma is also mentioned as the preceptor of king Indravarman in the Sdok Kak Thom inscription. The epithet Dakshinacar in I.32 shows that he was a tantric and this seems to support the views of some scholars, like Woodroffe, who ascribe the authorship of some tantras to Shankara.

The object of the inscription was mentioned in the concluding verses which are mostly illegible. One of these verses 44, contains the name of the god Bhadreshvara. Now as the Khmer text begins with an invocation to Bhadeshvara, it seems likely that the inscription recorded the installation of this god by Sivasoma. The Khmer text gives the date of this foundation, Viz 80X ,i.e some time between 878 and 887 A.D., and contains  a long list of slaves.

अतॄप्तिपीतमवलानेत्रैस्सुभगतामृतम्।
येन शोषभयेनेव जगतां हृदयेऽर्पितम्॥१४॥

यत्तेजो जिततेस्वितेजोजातभयो ध्रुवम्।
वीक्ष्य कालाग्निरुद्रोऽपि भवत्यद्याप्यधोमुखः॥१५॥

सारापहृतये भूयो बाहुमन्दरमन्थनात्।
नूनम्भीतोऽम्बुधिर्यस्मै गाम्भीर्यमदिशत् करम्॥१६॥

यस्य याने बलोद्धूतरजसा दिग्विसर्पिणा।
अल्पाहमिति मेदिन्या स्वाङ्गीकृतमिवार्णवः॥१७॥

रणेभकुम्भनिर्भेदलग्नमुक्तालसत्करम्।
शुल्काभिशङ्कयेवारिलक्ष्मीवेश्या समन्वगात्॥१८॥

अतुल्यविक्रमाक्रान्तनिश्शेषपृथिवीधरः।
प्रयान्तं पार्श्वतो मेरोर्यो जहासेव भास्करम्॥१९॥

चीनचम्पायवद्वीपभूभृदुत्तुङ्गमस्तके।
यस्याज्ञा मालतीमालानिर्मला चुम्बलायते॥२०॥

यस्य यज्ञाग्निहोत्राणां खे बभुर्धूमप‡यः।
कीर्तेस्त्रिदिवयात्रार्थं ध्वजा इव पुरोगताः॥२१॥

यस्य हेमादिदानाम्भोभूरिधाराप्लुता मही।
शङ्के कल्पाग्निदग्धापि नाभ्रधाराधरं व्यधात्॥२२॥

नित्यं विदधती यस्य कीर्तिर्भुवनभासनम्।
पर्यायतो विदधतौ हसतीवेन्दुभास्करौ॥२३॥

प्रकामलब्धकामस्य बभूवैव दरिद्रता।
यस्यापि बाहुदण्डस्य सदृशे प्रतियोद्धरि॥२४॥

ध्वान्तवद्वननीलोऽपि यद्यशोदीपदीपितः।
पुनर्ग्रहणभीत्येव चरणौ रिपुरागमत्॥२५॥

पारगामी गुणाम्बोधेर्धरणीधारणोद्धरः।
लक्ष्मीमुवाह यो नित्यं चतुर्बाहुरिवापरः॥२६॥

श्रुत्वा यस्य गुणोत्कर्षान् जगद्गीतान् समन्ततः।
नूनं स्वं सृष्टिवैदग्ध्यं स्वयंभूर्बहुमन्यते॥२७॥

दत्तशेषोपभोगे यः सत्यसन्धोऽपि सद्रसम्।
सर्वोर्वीविजयावाप्तेर्भुक्तवान् न तु दत्तवान्॥२८॥

तस्याचार्योऽखिलाचार्यवन्दनीयाङ्घ्रिपङ्कजः।
आसीद्विद्यासु निष्णातश्शिवसोम इतीरितः॥२९॥

महेन्द्राद्रिस्थभूपालमातुलस्य महीभुजः।
यश्श्रीजयेन्द्राधिपतिवर्मणस्तनयात्मजः॥३०॥

यस्याङ्घ्रिरानतानेकजरज्जटिजटारुणः।
अभ्यस्तध्यानदहनज्वालालीढ इवाबभौ॥३१॥

शास्त्रार्णवं पिबन् कृत्स्नं स्तम्भयन् रागभूभृतम्।
यस्सदा दक्षिणाचारः कुम्भयोनिरिवापरः॥३२॥

फलनिःस्पृहचित्तोऽपि फलसञ्चितवृत्तिमान्।
विद्यया यस्सुपीनोऽपि तपसा कृशताङ्गतः॥३३॥

योगं विदधतो यस्य मूर्द्धतो ज्योतिरूर्ध्वगम्।
दग्धान्तर्ध्वान्तनिर्धौत ज्ञानाग्न्यर्चिरिवाबभौ॥३४॥

पवित्रतीर्थसन्दोहनिर्गमद्वारि यन्मुखे।
सरस्वती सदोवास वाञ्छन्तीवातिपुण्यताम्॥३५॥

यस्याङ्घ्रियुगलाम्भोजरजस्स्पृष्टैव मानुषाः।
सर्वतीर्थाभिषेकाणामवाप्तं मेनिरे फलम्॥३६॥

विषमेऽपि समा यस्य लोके लोकोपकारिणः।
शुद्धधीगगणारूढा रुचिश्शुभ्ररुचेरिव॥३७॥

दयात्यागधृतिक्षान्तिशौचसत्यादयो गुणाः।
यस्तेषामेक आधारो विधात्रेव विनिर्मितः॥३८॥

येनाधीतानि शास्त्राणि भगवच्छङ्कराह्वयात्।
निश्शेषसूरिमूर्धािमालालीढाङ्घ्रिपङ्कजात्॥३९॥

सर्वविद्यैकनिलयो वेदविद्विप्रसम्भवः।
शासको यस्य भगवान् रुद्रो रुद्र इवापरः॥४०॥

विद्यया वयसा वृद्धानुपास्यान्यान् विपश्चितः।
तर्ककाव्यादिसम्भूतामिद्धबुद्धिमवाप यः॥४१॥

पुराणभारताशेषशैवव्याकरणादिषु।
शास्त्रेषु कुशलो योऽभूत् तत्कारक इव स्वयम्॥४२॥

Leave a Reply

Your email address will not be published. Required fields are marked *