No. 76 ANGKOR THOM INSCRIPTION OF YASHOVARMAN

It is engraved on  a slab of stone on a terrace situated in the South-western quarter of Angkor Thom. The stone is very damaged and much of the inscription is illegible.

The inscription is written in Sanskrit and contains 14 Shlokas. It contains an eulogy of king Indravarman, gives his accession date (799 Saka) and refers to his religious foundations. Then follows an eulogy of king Yashovarman and an account of his foundations, including Yashovardhanatataka (v.13). 

             Text 

… … … … … … …|

… … … … … … …।
गुरुर्भार्गववाल्मीकि …. …. ….॥१॥

आसीदशेषभूपाल …. …. …तरो वरः।
श्रीन्द्रवर्मेति मेदिन्याः पुरा नृपतिविक्रमः॥२॥

नवरन्ध्रादिराज्योऽपि नीरन्ध्रो यो वसुन्धराम्।
विदधे स्थापितैर्देवैर्बिभ्रतीर्त्रिदिवश्रियम्॥३॥

समरे समवीर्येण … … … … … इह।
विप्रा मानैर्बुधा वाग्भिः …… .विनोदै रतव्रताः॥४॥

तस्य सूनुरनूनर्द्धि …. …. …. …..।
श्रीयशोवर्मदेवाख्यः………. ……. …॥५॥

व्यक्तं राजेन्द्रचन्द्रोऽपि चन्द्र …….. …. ।
प्रतापैः……… ………. ………. ….॥६॥

उद्युक्तं यं समुद्वीक्ष……. ………….. .।
अभ्यवहरतीवेन्द्रः शरान्…………………॥७॥

…………..यो नित्यं रण……………….।
वृद्धं क्षीणबलं चन्द्रम…………..यः॥८॥

अङ्गेन त्वङसौन्दर्यमैश्वर्यं ….. … यः।
विरुद्धमपि बिभ्राणो यो बभावविरोधिनाम्॥९॥

सकलां यः कुला ……….. पुरः कृतयु …. यम्।
प्रदर्शयन् धर्म्मपरः … प्रजापतिरभूत् परः॥१०॥

धरणी धरणीनाथं…….. ..नाथमवाप्य यम्।
धर्मकामार्थसम्पूर्णा सप्रजा ………….॥११॥

जगाम निर्गमे यस्य ……………।
ददौ दिक्पालमौि ……………॥१२॥

यशोधरतटाकाख्यं ……………. यः।
यत्रान्यभूभुजां कीर्ति …………….॥१३॥

स्वर्गादागत्य गाङोमां………………।
ब्रह्मविष्ण्वीश्वरादीनां………………॥१४॥

Leave a Reply

Your email address will not be published. Required fields are marked *